Grihe Grihe Krishnaha Bhavana Bhuvane

  • Original Kirtan
  • Transliteration

Transliteration

Raga: Kedaragowlai

Tala: Adi 

01. grihE grihE kriShNa: bhAvanAbhuvanE
grihE grihE pAShaNDadaivam prAkrithabhuvanE

02. grihE grihE gau: bhAvanAbhuvanE
grihE grihE krAmasihma: prAkrithabhuvanE

03. grihE grihE bhAgavatham bhAvanAbhuvanE
grihE grihE grAmyakathA prAkrithabhuvanE

04. grihE grihE thuLasI bhAvanAbhuvanE
grihE grihE dhanalathA prAkrithabhuvanE

05. grihE grihE nAmasankIrtthanam bhAvanAbhuvanE
grihE grihE grAmya kIrtthanam prAkrithabhuvanE

06. grihE grihE santha: bhAvanAbhuvanE
grihE grihE mlEcCha: prAkrithabhuvanE

07. grihE grihE AchAra: bhAvanAbhuvanE
grihE grihE anAchAra: prAkrithabhuvanE

08. grihE grihE lakShmI: bhAvanAbhuvanE
grihE grihE alakShmI: prAkrithabhuvanE

09. grihE grihE muraLI bhAvanAbhuvanE
grihE grihE kali: prAkrithabhuvanE

Leave a reply





Copyright © 2018 Global Organization for Divinity, USA. All Rights Reserved