Sangaruchir manava

 

| Open Player in New Window

 

Transliteration

Ragam : Behag

Thalam : Adhi

 

Pallavi

sangaruchir mAnava sahaja svabhAvah
kIdrusha sangam ichasi vada mAnasa

Charanam

icchasi yadi sundara sishu sangam
bhavatu te sango gokula bAlasya

icchasi yadi nAnAkeli vilAsam
bhavatu te sango brindAvaneshasya

icchasi yadi sundara purusha sangam
bhavatu te sango rAdhApatheh

icchasi yadi rAjAdhirAja sangam
bhavatu te sango dvArakAnAthasya

icchasi yadi paNDitajana sangam
bhavatu te sango sAndIpani shisyasya

icchasi yadi dhIra puruSha sangam
bhavatu te sango pArthasAratheh

icchasi yadi dhanAdhipati sangam
bhavatu te sango lakshmIpateh

icchasi yadi bahu sundara strI sangam
bhavatu te sango asura vanchaka striyAh

icchasi yadi brahmasvarUpa sangam
bhavatu te sango antaryAminah

icchasi yadi premika sangam
bhavatu te sango muralIdharasya

Meaning

“Seeking company is verily the nature of the mind!
What company do you yearn for my mind, do say!

“If you desire the company of a beautiful child,
seek the company of the Divine Child of Gokula.

If you insist on the company of a playful child,
may you be in the company of the Lord of Brindavana!”

If you desire the company of a handsome young man,
seek the company of the Lord of Radha!

If you desire the company a scholar,
seek the company of the disciple of Sandeepani!

If you desire the company of a King,
find it in the Lord of Dwaraka!

If you yearn for the company of a valiant one,
seek the company of the charioteer of Arjuna!

If you desire the company of the most affluent person,
seek the company of the Lord of Lakshmi!

If you desire the company of the most beautiful lady,
seek the company of the Lord who deluded the Asuras in the form of Mohini!

If you desire the company of Brahmaswarupa,
seek the company of the Lord who resides within all as Antharyami!

If you seek the company of the ‘Premika’( the epitome of Divine Love),
seek the company of Muralidhara!

Original Kirtan

रागम् : बेहाग्
तालम् :आति

फल्लवी
सङ्गरुचिर्मानव सहज स्वभावः|
कीद्रुशसङ्गमिच्छसि वद मानस||
चरणम्
इच्छसि यदि सुन्दर शिशु सङ्गं|
भवतु ते सङ्गो गोकुल बालस्य||
इच्छसि यदि नानाकेलि विलासं|
भवतु ते सङ्गो बृन्दावनेशस्य||
इच्छसि यदि सुन्दर पुरुष सङ्गंभवतु ते सङ्गो राधापते:|
इच्छसि यदि राजाधिराज सङ्गंभवतु ते सङ्गो द्वारकानाथस्य||
इच्छसि यदि पण्डितजन सङ्गंभवतु ते सङ्गो सान्दीपनि शिस्यस्य|
इच्छसि यदि धीर पुरुष सङ्गंभवतु ते सङ्गो पार्थसारथे:||
इच्छसि यदि धनाधिपति सङ्गंभवतु ते संगो लक्ष्मीपते:|
इच्छसि यदि बहु सुन्दर स्त्री सङ्गंभवतु ते सङ्गो असुर वञ्जकस्त्रिया:||
इच्छसि यदि ब्रह्मस्वरूप सङ्गंभवतु ते संङ्गो अन्तर्यामिन:|
इच्छसि यदि प्रेमिक सङ्गंभवतु ते संङ्गो मुरलीधरस्य||

5 Responses to "Sangaruchir manava"

Leave a reply





Copyright © 2018 Global Organization for Divinity, USA. All Rights Reserved